सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि।प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति॥॥३- ३३॥इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ।तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ॥॥३- ३४॥`Each is prone to follow his nature, His senses stormed by earthly pleasure, Submit not to them, they be your foe, Else you will reap what ever you sow.’ 3. 33-34
— Munindra Misra
Bhagwat Gita - Its Essence
© Spoligo | 2025 All rights reserved