सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत।कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्॥॥३- २५॥न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्।जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्॥॥३- २६॥`Ignorant toil for result; wise – selflessly, Blaze the trail for detached action clearly, For the common weal, path to eternity, For the benefit of the entire humanity.’3. 25-26

Munindra Misra

Bhagwat Gita - Its Essence

© Spoligo | 2024 All rights reserved